सुबन्तावली ?सितरञ्जना

Roma

स्त्रीएकद्विबहु
प्रथमासितरञ्जना सितरञ्जने सितरञ्जनाः
सम्बोधनम्सितरञ्जने सितरञ्जने सितरञ्जनाः
द्वितीयासितरञ्जनाम् सितरञ्जने सितरञ्जनाः
तृतीयासितरञ्जनया सितरञ्जनाभ्याम् सितरञ्जनाभिः
चतुर्थीसितरञ्जनायै सितरञ्जनाभ्याम् सितरञ्जनाभ्यः
पञ्चमीसितरञ्जनायाः सितरञ्जनाभ्याम् सितरञ्जनाभ्यः
षष्ठीसितरञ्जनायाः सितरञ्जनयोः सितरञ्जनानाम्
सप्तमीसितरञ्जनायाम् सितरञ्जनयोः सितरञ्जनासु

अव्यय ॰सितरञ्जनम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria