सुबन्तावली ?सितमणि

Roma

पुमान्एकद्विबहु
प्रथमासितमणिः सितमणी सितमणयः
सम्बोधनम्सितमणे सितमणी सितमणयः
द्वितीयासितमणिम् सितमणी सितमणीन्
तृतीयासितमणिना सितमणिभ्याम् सितमणिभिः
चतुर्थीसितमणये सितमणिभ्याम् सितमणिभ्यः
पञ्चमीसितमणेः सितमणिभ्याम् सितमणिभ्यः
षष्ठीसितमणेः सितमण्योः सितमणीनाम्
सप्तमीसितमणौ सितमण्योः सितमणिषु

समास सितमणि

अव्यय ॰सितमणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria