सुबन्तावली ?सितकरानन

Roma

पुमान्एकद्विबहु
प्रथमासितकराननः सितकराननौ सितकराननाः
सम्बोधनम्सितकरानन सितकराननौ सितकराननाः
द्वितीयासितकराननम् सितकराननौ सितकराननान्
तृतीयासितकराननेन सितकराननाभ्याम् सितकराननैः सितकराननेभिः
चतुर्थीसितकराननाय सितकराननाभ्याम् सितकराननेभ्यः
पञ्चमीसितकराननात् सितकराननाभ्याम् सितकराननेभ्यः
षष्ठीसितकराननस्य सितकराननयोः सितकराननानाम्
सप्तमीसितकरानने सितकराननयोः सितकराननेषु

समास सितकरानन

अव्यय ॰सितकराननम् ॰सितकराननात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria