सुबन्तावली ?सितकमलमयी

Roma

स्त्रीएकद्विबहु
प्रथमासितकमलमयी सितकमलमय्यौ सितकमलमय्यः
सम्बोधनम्सितकमलमयि सितकमलमय्यौ सितकमलमय्यः
द्वितीयासितकमलमयीम् सितकमलमय्यौ सितकमलमयीः
तृतीयासितकमलमय्या सितकमलमयीभ्याम् सितकमलमयीभिः
चतुर्थीसितकमलमय्यै सितकमलमयीभ्याम् सितकमलमयीभ्यः
पञ्चमीसितकमलमय्याः सितकमलमयीभ्याम् सितकमलमयीभ्यः
षष्ठीसितकमलमय्याः सितकमलमय्योः सितकमलमयीनाम्
सप्तमीसितकमलमय्याम् सितकमलमय्योः सितकमलमयीषु

समास सितकमलमयि सितकमलमयी

अव्यय ॰सितकमलमयि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria