सुबन्तावली ?सितकमलमय

Roma

पुमान्एकद्विबहु
प्रथमासितकमलमयः सितकमलमयौ सितकमलमयाः
सम्बोधनम्सितकमलमय सितकमलमयौ सितकमलमयाः
द्वितीयासितकमलमयम् सितकमलमयौ सितकमलमयान्
तृतीयासितकमलमयेन सितकमलमयाभ्याम् सितकमलमयैः सितकमलमयेभिः
चतुर्थीसितकमलमयाय सितकमलमयाभ्याम् सितकमलमयेभ्यः
पञ्चमीसितकमलमयात् सितकमलमयाभ्याम् सितकमलमयेभ्यः
षष्ठीसितकमलमयस्य सितकमलमययोः सितकमलमयानाम्
सप्तमीसितकमलमये सितकमलमययोः सितकमलमयेषु

समास सितकमलमय

अव्यय ॰सितकमलमयम् ॰सितकमलमयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria