सुबन्तावली ?सितच्छत्त्रित

Roma

पुमान्एकद्विबहु
प्रथमासितच्छत्त्रितः सितच्छत्त्रितौ सितच्छत्त्रिताः
सम्बोधनम्सितच्छत्त्रित सितच्छत्त्रितौ सितच्छत्त्रिताः
द्वितीयासितच्छत्त्रितम् सितच्छत्त्रितौ सितच्छत्त्रितान्
तृतीयासितच्छत्त्रितेन सितच्छत्त्रिताभ्याम् सितच्छत्त्रितैः सितच्छत्त्रितेभिः
चतुर्थीसितच्छत्त्रिताय सितच्छत्त्रिताभ्याम् सितच्छत्त्रितेभ्यः
पञ्चमीसितच्छत्त्रितात् सितच्छत्त्रिताभ्याम् सितच्छत्त्रितेभ्यः
षष्ठीसितच्छत्त्रितस्य सितच्छत्त्रितयोः सितच्छत्त्रितानाम्
सप्तमीसितच्छत्त्रिते सितच्छत्त्रितयोः सितच्छत्त्रितेषु

समास सितच्छत्त्रित

अव्यय ॰सितच्छत्त्रितम् ॰सितच्छत्त्रितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria