सुबन्तावली ?सितासितकमलदलनयनता

Roma

स्त्रीएकद्विबहु
प्रथमासितासितकमलदलनयनता सितासितकमलदलनयनते सितासितकमलदलनयनताः
सम्बोधनम्सितासितकमलदलनयनते सितासितकमलदलनयनते सितासितकमलदलनयनताः
द्वितीयासितासितकमलदलनयनताम् सितासितकमलदलनयनते सितासितकमलदलनयनताः
तृतीयासितासितकमलदलनयनतया सितासितकमलदलनयनताभ्याम् सितासितकमलदलनयनताभिः
चतुर्थीसितासितकमलदलनयनतायै सितासितकमलदलनयनताभ्याम् सितासितकमलदलनयनताभ्यः
पञ्चमीसितासितकमलदलनयनतायाः सितासितकमलदलनयनताभ्याम् सितासितकमलदलनयनताभ्यः
षष्ठीसितासितकमलदलनयनतायाः सितासितकमलदलनयनतयोः सितासितकमलदलनयनतानाम्
सप्तमीसितासितकमलदलनयनतायाम् सितासितकमलदलनयनतयोः सितासितकमलदलनयनतासु

अव्यय ॰सितासितकमलदलनयनतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria