Declension table of ?sita

Deva

NeuterSingularDualPlural
Nominativesitam site sitāni
Vocativesita site sitāni
Accusativesitam site sitāni
Instrumentalsitena sitābhyām sitaiḥ
Dativesitāya sitābhyām sitebhyaḥ
Ablativesitāt sitābhyām sitebhyaḥ
Genitivesitasya sitayoḥ sitānām
Locativesite sitayoḥ siteṣu

Compound sita -

Adverb -sitam -sitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria