Declension table of ?sita

Deva

MasculineSingularDualPlural
Nominativesitaḥ sitau sitāḥ
Vocativesita sitau sitāḥ
Accusativesitam sitau sitān
Instrumentalsitena sitābhyām sitaiḥ sitebhiḥ
Dativesitāya sitābhyām sitebhyaḥ
Ablativesitāt sitābhyām sitebhyaḥ
Genitivesitasya sitayoḥ sitānām
Locativesite sitayoḥ siteṣu

Compound sita -

Adverb -sitam -sitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria