Declension table of ?sisrivuṣī

Deva

FeminineSingularDualPlural
Nominativesisrivuṣī sisrivuṣyau sisrivuṣyaḥ
Vocativesisrivuṣi sisrivuṣyau sisrivuṣyaḥ
Accusativesisrivuṣīm sisrivuṣyau sisrivuṣīḥ
Instrumentalsisrivuṣyā sisrivuṣībhyām sisrivuṣībhiḥ
Dativesisrivuṣyai sisrivuṣībhyām sisrivuṣībhyaḥ
Ablativesisrivuṣyāḥ sisrivuṣībhyām sisrivuṣībhyaḥ
Genitivesisrivuṣyāḥ sisrivuṣyoḥ sisrivuṣīṇām
Locativesisrivuṣyām sisrivuṣyoḥ sisrivuṣīṣu

Compound sisrivuṣi - sisrivuṣī -

Adverb -sisrivuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria