Declension table of ?sisrimbhāṇa

Deva

NeuterSingularDualPlural
Nominativesisrimbhāṇam sisrimbhāṇe sisrimbhāṇāni
Vocativesisrimbhāṇa sisrimbhāṇe sisrimbhāṇāni
Accusativesisrimbhāṇam sisrimbhāṇe sisrimbhāṇāni
Instrumentalsisrimbhāṇena sisrimbhāṇābhyām sisrimbhāṇaiḥ
Dativesisrimbhāṇāya sisrimbhāṇābhyām sisrimbhāṇebhyaḥ
Ablativesisrimbhāṇāt sisrimbhāṇābhyām sisrimbhāṇebhyaḥ
Genitivesisrimbhāṇasya sisrimbhāṇayoḥ sisrimbhāṇānām
Locativesisrimbhāṇe sisrimbhāṇayoḥ sisrimbhāṇeṣu

Compound sisrimbhāṇa -

Adverb -sisrimbhāṇam -sisrimbhāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria