Declension table of sisrīvvasDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sisrīvvat | sisrīvuṣī | sisrīvvāṃsi |
Vocative | sisrīvvat | sisrīvuṣī | sisrīvvāṃsi |
Accusative | sisrīvvat | sisrīvuṣī | sisrīvvāṃsi |
Instrumental | sisrīvuṣā | sisrīvvadbhyām | sisrīvvadbhiḥ |
Dative | sisrīvuṣe | sisrīvvadbhyām | sisrīvvadbhyaḥ |
Ablative | sisrīvuṣaḥ | sisrīvvadbhyām | sisrīvvadbhyaḥ |
Genitive | sisrīvuṣaḥ | sisrīvuṣoḥ | sisrīvuṣām |
Locative | sisrīvuṣi | sisrīvuṣoḥ | sisrīvvatsu |