Declension table of sisrīvvasDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sisrīvvān | sisrīvvāṃsau | sisrīvvāṃsaḥ |
Vocative | sisrīvvan | sisrīvvāṃsau | sisrīvvāṃsaḥ |
Accusative | sisrīvvāṃsam | sisrīvvāṃsau | sisrīvuṣaḥ |
Instrumental | sisrīvuṣā | sisrīvvadbhyām | sisrīvvadbhiḥ |
Dative | sisrīvuṣe | sisrīvvadbhyām | sisrīvvadbhyaḥ |
Ablative | sisrīvuṣaḥ | sisrīvvadbhyām | sisrīvvadbhyaḥ |
Genitive | sisrīvuṣaḥ | sisrīvuṣoḥ | sisrīvuṣām |
Locative | sisrīvuṣi | sisrīvuṣoḥ | sisrīvvatsu |