Declension table of ?sisrīvuṣī

Deva

FeminineSingularDualPlural
Nominativesisrīvuṣī sisrīvuṣyau sisrīvuṣyaḥ
Vocativesisrīvuṣi sisrīvuṣyau sisrīvuṣyaḥ
Accusativesisrīvuṣīm sisrīvuṣyau sisrīvuṣīḥ
Instrumentalsisrīvuṣyā sisrīvuṣībhyām sisrīvuṣībhiḥ
Dativesisrīvuṣyai sisrīvuṣībhyām sisrīvuṣībhyaḥ
Ablativesisrīvuṣyāḥ sisrīvuṣībhyām sisrīvuṣībhyaḥ
Genitivesisrīvuṣyāḥ sisrīvuṣyoḥ sisrīvuṣīṇām
Locativesisrīvuṣyām sisrīvuṣyoḥ sisrīvuṣīṣu

Compound sisrīvuṣi - sisrīvuṣī -

Adverb -sisrīvuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria