Declension table of sisrīvāṇāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sisrīvāṇā | sisrīvāṇe | sisrīvāṇāḥ |
Vocative | sisrīvāṇe | sisrīvāṇe | sisrīvāṇāḥ |
Accusative | sisrīvāṇām | sisrīvāṇe | sisrīvāṇāḥ |
Instrumental | sisrīvāṇayā | sisrīvāṇābhyām | sisrīvāṇābhiḥ |
Dative | sisrīvāṇāyai | sisrīvāṇābhyām | sisrīvāṇābhyaḥ |
Ablative | sisrīvāṇāyāḥ | sisrīvāṇābhyām | sisrīvāṇābhyaḥ |
Genitive | sisrīvāṇāyāḥ | sisrīvāṇayoḥ | sisrīvāṇānām |
Locative | sisrīvāṇāyām | sisrīvāṇayoḥ | sisrīvāṇāsu |