Declension table of sisrīvāṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sisrīvāṇam | sisrīvāṇe | sisrīvāṇāni |
Vocative | sisrīvāṇa | sisrīvāṇe | sisrīvāṇāni |
Accusative | sisrīvāṇam | sisrīvāṇe | sisrīvāṇāni |
Instrumental | sisrīvāṇena | sisrīvāṇābhyām | sisrīvāṇaiḥ |
Dative | sisrīvāṇāya | sisrīvāṇābhyām | sisrīvāṇebhyaḥ |
Ablative | sisrīvāṇāt | sisrīvāṇābhyām | sisrīvāṇebhyaḥ |
Genitive | sisrīvāṇasya | sisrīvāṇayoḥ | sisrīvāṇānām |
Locative | sisrīvāṇe | sisrīvāṇayoḥ | sisrīvāṇeṣu |