Declension table of ?sisrīvāṇa

Deva

NeuterSingularDualPlural
Nominativesisrīvāṇam sisrīvāṇe sisrīvāṇāni
Vocativesisrīvāṇa sisrīvāṇe sisrīvāṇāni
Accusativesisrīvāṇam sisrīvāṇe sisrīvāṇāni
Instrumentalsisrīvāṇena sisrīvāṇābhyām sisrīvāṇaiḥ
Dativesisrīvāṇāya sisrīvāṇābhyām sisrīvāṇebhyaḥ
Ablativesisrīvāṇāt sisrīvāṇābhyām sisrīvāṇebhyaḥ
Genitivesisrīvāṇasya sisrīvāṇayoḥ sisrīvāṇānām
Locativesisrīvāṇe sisrīvāṇayoḥ sisrīvāṇeṣu

Compound sisrīvāṇa -

Adverb -sisrīvāṇam -sisrīvāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria