Declension table of ?sisrīvāṇa

Deva

MasculineSingularDualPlural
Nominativesisrīvāṇaḥ sisrīvāṇau sisrīvāṇāḥ
Vocativesisrīvāṇa sisrīvāṇau sisrīvāṇāḥ
Accusativesisrīvāṇam sisrīvāṇau sisrīvāṇān
Instrumentalsisrīvāṇena sisrīvāṇābhyām sisrīvāṇaiḥ sisrīvāṇebhiḥ
Dativesisrīvāṇāya sisrīvāṇābhyām sisrīvāṇebhyaḥ
Ablativesisrīvāṇāt sisrīvāṇābhyām sisrīvāṇebhyaḥ
Genitivesisrīvāṇasya sisrīvāṇayoḥ sisrīvāṇānām
Locativesisrīvāṇe sisrīvāṇayoḥ sisrīvāṇeṣu

Compound sisrīvāṇa -

Adverb -sisrīvāṇam -sisrīvāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria