Declension table of sisrīvāṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sisrīvāṇaḥ | sisrīvāṇau | sisrīvāṇāḥ |
Vocative | sisrīvāṇa | sisrīvāṇau | sisrīvāṇāḥ |
Accusative | sisrīvāṇam | sisrīvāṇau | sisrīvāṇān |
Instrumental | sisrīvāṇena | sisrīvāṇābhyām | sisrīvāṇaiḥ |
Dative | sisrīvāṇāya | sisrīvāṇābhyām | sisrīvāṇebhyaḥ |
Ablative | sisrīvāṇāt | sisrīvāṇābhyām | sisrīvāṇebhyaḥ |
Genitive | sisrīvāṇasya | sisrīvāṇayoḥ | sisrīvāṇānām |
Locative | sisrīvāṇe | sisrīvāṇayoḥ | sisrīvāṇeṣu |