Declension table of ?sisratī

Deva

FeminineSingularDualPlural
Nominativesisratī sisratyau sisratyaḥ
Vocativesisrati sisratyau sisratyaḥ
Accusativesisratīm sisratyau sisratīḥ
Instrumentalsisratyā sisratībhyām sisratībhiḥ
Dativesisratyai sisratībhyām sisratībhyaḥ
Ablativesisratyāḥ sisratībhyām sisratībhyaḥ
Genitivesisratyāḥ sisratyoḥ sisratīnām
Locativesisratyām sisratyoḥ sisratīṣu

Compound sisrati - sisratī -

Adverb -sisrati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria