Declension table of ?sismayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativesismayiṣyamāṇam sismayiṣyamāṇe sismayiṣyamāṇāni
Vocativesismayiṣyamāṇa sismayiṣyamāṇe sismayiṣyamāṇāni
Accusativesismayiṣyamāṇam sismayiṣyamāṇe sismayiṣyamāṇāni
Instrumentalsismayiṣyamāṇena sismayiṣyamāṇābhyām sismayiṣyamāṇaiḥ
Dativesismayiṣyamāṇāya sismayiṣyamāṇābhyām sismayiṣyamāṇebhyaḥ
Ablativesismayiṣyamāṇāt sismayiṣyamāṇābhyām sismayiṣyamāṇebhyaḥ
Genitivesismayiṣyamāṇasya sismayiṣyamāṇayoḥ sismayiṣyamāṇānām
Locativesismayiṣyamāṇe sismayiṣyamāṇayoḥ sismayiṣyamāṇeṣu

Compound sismayiṣyamāṇa -

Adverb -sismayiṣyamāṇam -sismayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria