Declension table of ?sismayiṣitavatī

Deva

FeminineSingularDualPlural
Nominativesismayiṣitavatī sismayiṣitavatyau sismayiṣitavatyaḥ
Vocativesismayiṣitavati sismayiṣitavatyau sismayiṣitavatyaḥ
Accusativesismayiṣitavatīm sismayiṣitavatyau sismayiṣitavatīḥ
Instrumentalsismayiṣitavatyā sismayiṣitavatībhyām sismayiṣitavatībhiḥ
Dativesismayiṣitavatyai sismayiṣitavatībhyām sismayiṣitavatībhyaḥ
Ablativesismayiṣitavatyāḥ sismayiṣitavatībhyām sismayiṣitavatībhyaḥ
Genitivesismayiṣitavatyāḥ sismayiṣitavatyoḥ sismayiṣitavatīnām
Locativesismayiṣitavatyām sismayiṣitavatyoḥ sismayiṣitavatīṣu

Compound sismayiṣitavati - sismayiṣitavatī -

Adverb -sismayiṣitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria