सुबन्तावली ?सिस्मयिषणीय

Roma

पुमान्एकद्विबहु
प्रथमासिस्मयिषणीयः सिस्मयिषणीयौ सिस्मयिषणीयाः
सम्बोधनम्सिस्मयिषणीय सिस्मयिषणीयौ सिस्मयिषणीयाः
द्वितीयासिस्मयिषणीयम् सिस्मयिषणीयौ सिस्मयिषणीयान्
तृतीयासिस्मयिषणीयेन सिस्मयिषणीयाभ्याम् सिस्मयिषणीयैः सिस्मयिषणीयेभिः
चतुर्थीसिस्मयिषणीयाय सिस्मयिषणीयाभ्याम् सिस्मयिषणीयेभ्यः
पञ्चमीसिस्मयिषणीयात् सिस्मयिषणीयाभ्याम् सिस्मयिषणीयेभ्यः
षष्ठीसिस्मयिषणीयस्य सिस्मयिषणीययोः सिस्मयिषणीयानाम्
सप्तमीसिस्मयिषणीये सिस्मयिषणीययोः सिस्मयिषणीयेषु

समास सिस्मयिषणीय

अव्यय ॰सिस्मयिषणीयम् ॰सिस्मयिषणीयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria