Declension table of ?siseviṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativesiseviṣyamāṇā siseviṣyamāṇe siseviṣyamāṇāḥ
Vocativesiseviṣyamāṇe siseviṣyamāṇe siseviṣyamāṇāḥ
Accusativesiseviṣyamāṇām siseviṣyamāṇe siseviṣyamāṇāḥ
Instrumentalsiseviṣyamāṇayā siseviṣyamāṇābhyām siseviṣyamāṇābhiḥ
Dativesiseviṣyamāṇāyai siseviṣyamāṇābhyām siseviṣyamāṇābhyaḥ
Ablativesiseviṣyamāṇāyāḥ siseviṣyamāṇābhyām siseviṣyamāṇābhyaḥ
Genitivesiseviṣyamāṇāyāḥ siseviṣyamāṇayoḥ siseviṣyamāṇānām
Locativesiseviṣyamāṇāyām siseviṣyamāṇayoḥ siseviṣyamāṇāsu

Adverb -siseviṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria