Declension table of ?siseviṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativesiseviṣyamāṇam siseviṣyamāṇe siseviṣyamāṇāni
Vocativesiseviṣyamāṇa siseviṣyamāṇe siseviṣyamāṇāni
Accusativesiseviṣyamāṇam siseviṣyamāṇe siseviṣyamāṇāni
Instrumentalsiseviṣyamāṇena siseviṣyamāṇābhyām siseviṣyamāṇaiḥ
Dativesiseviṣyamāṇāya siseviṣyamāṇābhyām siseviṣyamāṇebhyaḥ
Ablativesiseviṣyamāṇāt siseviṣyamāṇābhyām siseviṣyamāṇebhyaḥ
Genitivesiseviṣyamāṇasya siseviṣyamāṇayoḥ siseviṣyamāṇānām
Locativesiseviṣyamāṇe siseviṣyamāṇayoḥ siseviṣyamāṇeṣu

Compound siseviṣyamāṇa -

Adverb -siseviṣyamāṇam -siseviṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria