सुबन्तावली ?सिसेविष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमासिसेविष्यमाणः सिसेविष्यमाणौ सिसेविष्यमाणाः
सम्बोधनम्सिसेविष्यमाण सिसेविष्यमाणौ सिसेविष्यमाणाः
द्वितीयासिसेविष्यमाणम् सिसेविष्यमाणौ सिसेविष्यमाणान्
तृतीयासिसेविष्यमाणेन सिसेविष्यमाणाभ्याम् सिसेविष्यमाणैः सिसेविष्यमाणेभिः
चतुर्थीसिसेविष्यमाणाय सिसेविष्यमाणाभ्याम् सिसेविष्यमाणेभ्यः
पञ्चमीसिसेविष्यमाणात् सिसेविष्यमाणाभ्याम् सिसेविष्यमाणेभ्यः
षष्ठीसिसेविष्यमाणस्य सिसेविष्यमाणयोः सिसेविष्यमाणानाम्
सप्तमीसिसेविष्यमाणे सिसेविष्यमाणयोः सिसेविष्यमाणेषु

समास सिसेविष्यमाण

अव्यय ॰सिसेविष्यमाणम् ॰सिसेविष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria