Declension table of ?siseviṣya

Deva

MasculineSingularDualPlural
Nominativesiseviṣyaḥ siseviṣyau siseviṣyāḥ
Vocativesiseviṣya siseviṣyau siseviṣyāḥ
Accusativesiseviṣyam siseviṣyau siseviṣyān
Instrumentalsiseviṣyeṇa siseviṣyābhyām siseviṣyaiḥ siseviṣyebhiḥ
Dativesiseviṣyāya siseviṣyābhyām siseviṣyebhyaḥ
Ablativesiseviṣyāt siseviṣyābhyām siseviṣyebhyaḥ
Genitivesiseviṣyasya siseviṣyayoḥ siseviṣyāṇām
Locativesiseviṣye siseviṣyayoḥ siseviṣyeṣu

Compound siseviṣya -

Adverb -siseviṣyam -siseviṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria