सुबन्तावली ?सिसेविषितव्य

Roma

पुमान्एकद्विबहु
प्रथमासिसेविषितव्यः सिसेविषितव्यौ सिसेविषितव्याः
सम्बोधनम्सिसेविषितव्य सिसेविषितव्यौ सिसेविषितव्याः
द्वितीयासिसेविषितव्यम् सिसेविषितव्यौ सिसेविषितव्यान्
तृतीयासिसेविषितव्येन सिसेविषितव्याभ्याम् सिसेविषितव्यैः सिसेविषितव्येभिः
चतुर्थीसिसेविषितव्याय सिसेविषितव्याभ्याम् सिसेविषितव्येभ्यः
पञ्चमीसिसेविषितव्यात् सिसेविषितव्याभ्याम् सिसेविषितव्येभ्यः
षष्ठीसिसेविषितव्यस्य सिसेविषितव्ययोः सिसेविषितव्यानाम्
सप्तमीसिसेविषितव्ये सिसेविषितव्ययोः सिसेविषितव्येषु

समास सिसेविषितव्य

अव्यय ॰सिसेविषितव्यम् ॰सिसेविषितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria