Declension table of ?siseviṣitavat

Deva

NeuterSingularDualPlural
Nominativesiseviṣitavat siseviṣitavantī siseviṣitavatī siseviṣitavanti
Vocativesiseviṣitavat siseviṣitavantī siseviṣitavatī siseviṣitavanti
Accusativesiseviṣitavat siseviṣitavantī siseviṣitavatī siseviṣitavanti
Instrumentalsiseviṣitavatā siseviṣitavadbhyām siseviṣitavadbhiḥ
Dativesiseviṣitavate siseviṣitavadbhyām siseviṣitavadbhyaḥ
Ablativesiseviṣitavataḥ siseviṣitavadbhyām siseviṣitavadbhyaḥ
Genitivesiseviṣitavataḥ siseviṣitavatoḥ siseviṣitavatām
Locativesiseviṣitavati siseviṣitavatoḥ siseviṣitavatsu

Adverb -siseviṣitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria