Declension table of ?siseviṣita

Deva

NeuterSingularDualPlural
Nominativesiseviṣitam siseviṣite siseviṣitāni
Vocativesiseviṣita siseviṣite siseviṣitāni
Accusativesiseviṣitam siseviṣite siseviṣitāni
Instrumentalsiseviṣitena siseviṣitābhyām siseviṣitaiḥ
Dativesiseviṣitāya siseviṣitābhyām siseviṣitebhyaḥ
Ablativesiseviṣitāt siseviṣitābhyām siseviṣitebhyaḥ
Genitivesiseviṣitasya siseviṣitayoḥ siseviṣitānām
Locativesiseviṣite siseviṣitayoḥ siseviṣiteṣu

Compound siseviṣita -

Adverb -siseviṣitam -siseviṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria