Declension table of ?siseviṣita

Deva

MasculineSingularDualPlural
Nominativesiseviṣitaḥ siseviṣitau siseviṣitāḥ
Vocativesiseviṣita siseviṣitau siseviṣitāḥ
Accusativesiseviṣitam siseviṣitau siseviṣitān
Instrumentalsiseviṣitena siseviṣitābhyām siseviṣitaiḥ siseviṣitebhiḥ
Dativesiseviṣitāya siseviṣitābhyām siseviṣitebhyaḥ
Ablativesiseviṣitāt siseviṣitābhyām siseviṣitebhyaḥ
Genitivesiseviṣitasya siseviṣitayoḥ siseviṣitānām
Locativesiseviṣite siseviṣitayoḥ siseviṣiteṣu

Compound siseviṣita -

Adverb -siseviṣitam -siseviṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria