Declension table of ?siseviṣamāṇā

Deva

FeminineSingularDualPlural
Nominativesiseviṣamāṇā siseviṣamāṇe siseviṣamāṇāḥ
Vocativesiseviṣamāṇe siseviṣamāṇe siseviṣamāṇāḥ
Accusativesiseviṣamāṇām siseviṣamāṇe siseviṣamāṇāḥ
Instrumentalsiseviṣamāṇayā siseviṣamāṇābhyām siseviṣamāṇābhiḥ
Dativesiseviṣamāṇāyai siseviṣamāṇābhyām siseviṣamāṇābhyaḥ
Ablativesiseviṣamāṇāyāḥ siseviṣamāṇābhyām siseviṣamāṇābhyaḥ
Genitivesiseviṣamāṇāyāḥ siseviṣamāṇayoḥ siseviṣamāṇānām
Locativesiseviṣamāṇāyām siseviṣamāṇayoḥ siseviṣamāṇāsu

Adverb -siseviṣamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria