Declension table of ?sisānayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativesisānayiṣyamāṇam sisānayiṣyamāṇe sisānayiṣyamāṇāni
Vocativesisānayiṣyamāṇa sisānayiṣyamāṇe sisānayiṣyamāṇāni
Accusativesisānayiṣyamāṇam sisānayiṣyamāṇe sisānayiṣyamāṇāni
Instrumentalsisānayiṣyamāṇena sisānayiṣyamāṇābhyām sisānayiṣyamāṇaiḥ
Dativesisānayiṣyamāṇāya sisānayiṣyamāṇābhyām sisānayiṣyamāṇebhyaḥ
Ablativesisānayiṣyamāṇāt sisānayiṣyamāṇābhyām sisānayiṣyamāṇebhyaḥ
Genitivesisānayiṣyamāṇasya sisānayiṣyamāṇayoḥ sisānayiṣyamāṇānām
Locativesisānayiṣyamāṇe sisānayiṣyamāṇayoḥ sisānayiṣyamāṇeṣu

Compound sisānayiṣyamāṇa -

Adverb -sisānayiṣyamāṇam -sisānayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria