Declension table of ?sisānayiṣita

Deva

NeuterSingularDualPlural
Nominativesisānayiṣitam sisānayiṣite sisānayiṣitāni
Vocativesisānayiṣita sisānayiṣite sisānayiṣitāni
Accusativesisānayiṣitam sisānayiṣite sisānayiṣitāni
Instrumentalsisānayiṣitena sisānayiṣitābhyām sisānayiṣitaiḥ
Dativesisānayiṣitāya sisānayiṣitābhyām sisānayiṣitebhyaḥ
Ablativesisānayiṣitāt sisānayiṣitābhyām sisānayiṣitebhyaḥ
Genitivesisānayiṣitasya sisānayiṣitayoḥ sisānayiṣitānām
Locativesisānayiṣite sisānayiṣitayoḥ sisānayiṣiteṣu

Compound sisānayiṣita -

Adverb -sisānayiṣitam -sisānayiṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria