Declension table of sisaṅgrāmayiṣu

Deva

MasculineSingularDualPlural
Nominativesisaṅgrāmayiṣuḥ sisaṅgrāmayiṣū sisaṅgrāmayiṣavaḥ
Vocativesisaṅgrāmayiṣo sisaṅgrāmayiṣū sisaṅgrāmayiṣavaḥ
Accusativesisaṅgrāmayiṣum sisaṅgrāmayiṣū sisaṅgrāmayiṣūn
Instrumentalsisaṅgrāmayiṣuṇā sisaṅgrāmayiṣubhyām sisaṅgrāmayiṣubhiḥ
Dativesisaṅgrāmayiṣave sisaṅgrāmayiṣubhyām sisaṅgrāmayiṣubhyaḥ
Ablativesisaṅgrāmayiṣoḥ sisaṅgrāmayiṣubhyām sisaṅgrāmayiṣubhyaḥ
Genitivesisaṅgrāmayiṣoḥ sisaṅgrāmayiṣvoḥ sisaṅgrāmayiṣūṇām
Locativesisaṅgrāmayiṣau sisaṅgrāmayiṣvoḥ sisaṅgrāmayiṣuṣu

Compound sisaṅgrāmayiṣu -

Adverb -sisaṅgrāmayiṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria