Declension table of ?sisṛkṣyat

Deva

MasculineSingularDualPlural
Nominativesisṛkṣyan sisṛkṣyantau sisṛkṣyantaḥ
Vocativesisṛkṣyan sisṛkṣyantau sisṛkṣyantaḥ
Accusativesisṛkṣyantam sisṛkṣyantau sisṛkṣyataḥ
Instrumentalsisṛkṣyatā sisṛkṣyadbhyām sisṛkṣyadbhiḥ
Dativesisṛkṣyate sisṛkṣyadbhyām sisṛkṣyadbhyaḥ
Ablativesisṛkṣyataḥ sisṛkṣyadbhyām sisṛkṣyadbhyaḥ
Genitivesisṛkṣyataḥ sisṛkṣyatoḥ sisṛkṣyatām
Locativesisṛkṣyati sisṛkṣyatoḥ sisṛkṣyatsu

Compound sisṛkṣyat -

Adverb -sisṛkṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria