Declension table of ?sisṛkṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativesisṛkṣyamāṇaḥ sisṛkṣyamāṇau sisṛkṣyamāṇāḥ
Vocativesisṛkṣyamāṇa sisṛkṣyamāṇau sisṛkṣyamāṇāḥ
Accusativesisṛkṣyamāṇam sisṛkṣyamāṇau sisṛkṣyamāṇān
Instrumentalsisṛkṣyamāṇena sisṛkṣyamāṇābhyām sisṛkṣyamāṇaiḥ sisṛkṣyamāṇebhiḥ
Dativesisṛkṣyamāṇāya sisṛkṣyamāṇābhyām sisṛkṣyamāṇebhyaḥ
Ablativesisṛkṣyamāṇāt sisṛkṣyamāṇābhyām sisṛkṣyamāṇebhyaḥ
Genitivesisṛkṣyamāṇasya sisṛkṣyamāṇayoḥ sisṛkṣyamāṇānām
Locativesisṛkṣyamāṇe sisṛkṣyamāṇayoḥ sisṛkṣyamāṇeṣu

Compound sisṛkṣyamāṇa -

Adverb -sisṛkṣyamāṇam -sisṛkṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria