Declension table of sisṛkṣā

Deva

FeminineSingularDualPlural
Nominativesisṛkṣā sisṛkṣe sisṛkṣāḥ
Vocativesisṛkṣe sisṛkṣe sisṛkṣāḥ
Accusativesisṛkṣām sisṛkṣe sisṛkṣāḥ
Instrumentalsisṛkṣayā sisṛkṣābhyām sisṛkṣābhiḥ
Dativesisṛkṣāyai sisṛkṣābhyām sisṛkṣābhyaḥ
Ablativesisṛkṣāyāḥ sisṛkṣābhyām sisṛkṣābhyaḥ
Genitivesisṛkṣāyāḥ sisṛkṣayoḥ sisṛkṣāṇām
Locativesisṛkṣāyām sisṛkṣayoḥ sisṛkṣāsu

Adverb -sisṛkṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria