Declension table of ?sinvatī

Deva

FeminineSingularDualPlural
Nominativesinvatī sinvatyau sinvatyaḥ
Vocativesinvati sinvatyau sinvatyaḥ
Accusativesinvatīm sinvatyau sinvatīḥ
Instrumentalsinvatyā sinvatībhyām sinvatībhiḥ
Dativesinvatyai sinvatībhyām sinvatībhyaḥ
Ablativesinvatyāḥ sinvatībhyām sinvatībhyaḥ
Genitivesinvatyāḥ sinvatyoḥ sinvatīnām
Locativesinvatyām sinvatyoḥ sinvatīṣu

Compound sinvati - sinvatī -

Adverb -sinvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria