सुबन्तावली ?सिन्दूरपुष्पी

Roma

स्त्रीएकद्विबहु
प्रथमासिन्दूरपुष्पी सिन्दूरपुष्प्यौ सिन्दूरपुष्प्यः
सम्बोधनम्सिन्दूरपुष्पि सिन्दूरपुष्प्यौ सिन्दूरपुष्प्यः
द्वितीयासिन्दूरपुष्पीम् सिन्दूरपुष्प्यौ सिन्दूरपुष्पीः
तृतीयासिन्दूरपुष्प्या सिन्दूरपुष्पीभ्याम् सिन्दूरपुष्पीभिः
चतुर्थीसिन्दूरपुष्प्यै सिन्दूरपुष्पीभ्याम् सिन्दूरपुष्पीभ्यः
पञ्चमीसिन्दूरपुष्प्याः सिन्दूरपुष्पीभ्याम् सिन्दूरपुष्पीभ्यः
षष्ठीसिन्दूरपुष्प्याः सिन्दूरपुष्प्योः सिन्दूरपुष्पीणाम्
सप्तमीसिन्दूरपुष्प्याम् सिन्दूरपुष्प्योः सिन्दूरपुष्पीषु

समास सिन्दूरपुष्पि सिन्दूरपुष्पी

अव्यय ॰सिन्दूरपुष्पि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria