सुबन्तावली ?सिन्धुपुत्र

Roma

पुमान्एकद्विबहु
प्रथमासिन्धुपुत्रः सिन्धुपुत्रौ सिन्धुपुत्राः
सम्बोधनम्सिन्धुपुत्र सिन्धुपुत्रौ सिन्धुपुत्राः
द्वितीयासिन्धुपुत्रम् सिन्धुपुत्रौ सिन्धुपुत्रान्
तृतीयासिन्धुपुत्रेण सिन्धुपुत्राभ्याम् सिन्धुपुत्रैः सिन्धुपुत्रेभिः
चतुर्थीसिन्धुपुत्राय सिन्धुपुत्राभ्याम् सिन्धुपुत्रेभ्यः
पञ्चमीसिन्धुपुत्रात् सिन्धुपुत्राभ्याम् सिन्धुपुत्रेभ्यः
षष्ठीसिन्धुपुत्रस्य सिन्धुपुत्रयोः सिन्धुपुत्राणाम्
सप्तमीसिन्धुपुत्रे सिन्धुपुत्रयोः सिन्धुपुत्रेषु

समास सिन्धुपुत्र

अव्यय ॰सिन्धुपुत्रम् ॰सिन्धुपुत्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria