Declension table of ?siltavatī

Deva

FeminineSingularDualPlural
Nominativesiltavatī siltavatyau siltavatyaḥ
Vocativesiltavati siltavatyau siltavatyaḥ
Accusativesiltavatīm siltavatyau siltavatīḥ
Instrumentalsiltavatyā siltavatībhyām siltavatībhiḥ
Dativesiltavatyai siltavatībhyām siltavatībhyaḥ
Ablativesiltavatyāḥ siltavatībhyām siltavatībhyaḥ
Genitivesiltavatyāḥ siltavatyoḥ siltavatīnām
Locativesiltavatyām siltavatyoḥ siltavatīṣu

Compound siltavati - siltavatī -

Adverb -siltavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria