Declension table of ?silta

Deva

NeuterSingularDualPlural
Nominativesiltam silte siltāni
Vocativesilta silte siltāni
Accusativesiltam silte siltāni
Instrumentalsiltena siltābhyām siltaiḥ
Dativesiltāya siltābhyām siltebhyaḥ
Ablativesiltāt siltābhyām siltebhyaḥ
Genitivesiltasya siltayoḥ siltānām
Locativesilte siltayoḥ silteṣu

Compound silta -

Adverb -siltam -siltāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria