Declension table of ?silta

Deva

MasculineSingularDualPlural
Nominativesiltaḥ siltau siltāḥ
Vocativesilta siltau siltāḥ
Accusativesiltam siltau siltān
Instrumentalsiltena siltābhyām siltaiḥ siltebhiḥ
Dativesiltāya siltābhyām siltebhyaḥ
Ablativesiltāt siltābhyām siltebhyaḥ
Genitivesiltasya siltayoḥ siltānām
Locativesilte siltayoḥ silteṣu

Compound silta -

Adverb -siltam -siltāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria