सुबन्तावली ?सिल्हकमयी

Roma

स्त्रीएकद्विबहु
प्रथमासिल्हकमयी सिल्हकमय्यौ सिल्हकमय्यः
सम्बोधनम्सिल्हकमयि सिल्हकमय्यौ सिल्हकमय्यः
द्वितीयासिल्हकमयीम् सिल्हकमय्यौ सिल्हकमयीः
तृतीयासिल्हकमय्या सिल्हकमयीभ्याम् सिल्हकमयीभिः
चतुर्थीसिल्हकमय्यै सिल्हकमयीभ्याम् सिल्हकमयीभ्यः
पञ्चमीसिल्हकमय्याः सिल्हकमयीभ्याम् सिल्हकमयीभ्यः
षष्ठीसिल्हकमय्याः सिल्हकमय्योः सिल्हकमयीनाम्
सप्तमीसिल्हकमय्याम् सिल्हकमय्योः सिल्हकमयीषु

समास सिल्हकमयि सिल्हकमयी

अव्यय ॰सिल्हकमयि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria