Declension table of ?siktavatī

Deva

FeminineSingularDualPlural
Nominativesiktavatī siktavatyau siktavatyaḥ
Vocativesiktavati siktavatyau siktavatyaḥ
Accusativesiktavatīm siktavatyau siktavatīḥ
Instrumentalsiktavatyā siktavatībhyām siktavatībhiḥ
Dativesiktavatyai siktavatībhyām siktavatībhyaḥ
Ablativesiktavatyāḥ siktavatībhyām siktavatībhyaḥ
Genitivesiktavatyāḥ siktavatyoḥ siktavatīnām
Locativesiktavatyām siktavatyoḥ siktavatīṣu

Compound siktavati - siktavatī -

Adverb -siktavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria