Declension table of ?siktavat

Deva

NeuterSingularDualPlural
Nominativesiktavat siktavantī siktavatī siktavanti
Vocativesiktavat siktavantī siktavatī siktavanti
Accusativesiktavat siktavantī siktavatī siktavanti
Instrumentalsiktavatā siktavadbhyām siktavadbhiḥ
Dativesiktavate siktavadbhyām siktavadbhyaḥ
Ablativesiktavataḥ siktavadbhyām siktavadbhyaḥ
Genitivesiktavataḥ siktavatoḥ siktavatām
Locativesiktavati siktavatoḥ siktavatsu

Adverb -siktavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria