Declension table of ?siktavat

Deva

MasculineSingularDualPlural
Nominativesiktavān siktavantau siktavantaḥ
Vocativesiktavan siktavantau siktavantaḥ
Accusativesiktavantam siktavantau siktavataḥ
Instrumentalsiktavatā siktavadbhyām siktavadbhiḥ
Dativesiktavate siktavadbhyām siktavadbhyaḥ
Ablativesiktavataḥ siktavadbhyām siktavadbhyaḥ
Genitivesiktavataḥ siktavatoḥ siktavatām
Locativesiktavati siktavatoḥ siktavatsu

Compound siktavat -

Adverb -siktavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria