Declension table of ?sīvyamāna

Deva

NeuterSingularDualPlural
Nominativesīvyamānam sīvyamāne sīvyamānāni
Vocativesīvyamāna sīvyamāne sīvyamānāni
Accusativesīvyamānam sīvyamāne sīvyamānāni
Instrumentalsīvyamānena sīvyamānābhyām sīvyamānaiḥ
Dativesīvyamānāya sīvyamānābhyām sīvyamānebhyaḥ
Ablativesīvyamānāt sīvyamānābhyām sīvyamānebhyaḥ
Genitivesīvyamānasya sīvyamānayoḥ sīvyamānānām
Locativesīvyamāne sīvyamānayoḥ sīvyamāneṣu

Compound sīvyamāna -

Adverb -sīvyamānam -sīvyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria