Declension table of ?sīvitavat

Deva

NeuterSingularDualPlural
Nominativesīvitavat sīvitavantī sīvitavatī sīvitavanti
Vocativesīvitavat sīvitavantī sīvitavatī sīvitavanti
Accusativesīvitavat sīvitavantī sīvitavatī sīvitavanti
Instrumentalsīvitavatā sīvitavadbhyām sīvitavadbhiḥ
Dativesīvitavate sīvitavadbhyām sīvitavadbhyaḥ
Ablativesīvitavataḥ sīvitavadbhyām sīvitavadbhyaḥ
Genitivesīvitavataḥ sīvitavatoḥ sīvitavatām
Locativesīvitavati sīvitavatoḥ sīvitavatsu

Adverb -sīvitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria