Declension table of ?sīvita

Deva

NeuterSingularDualPlural
Nominativesīvitam sīvite sīvitāni
Vocativesīvita sīvite sīvitāni
Accusativesīvitam sīvite sīvitāni
Instrumentalsīvitena sīvitābhyām sīvitaiḥ
Dativesīvitāya sīvitābhyām sīvitebhyaḥ
Ablativesīvitāt sīvitābhyām sīvitebhyaḥ
Genitivesīvitasya sīvitayoḥ sīvitānām
Locativesīvite sīvitayoḥ sīviteṣu

Compound sīvita -

Adverb -sīvitam -sīvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria